Declension table of ?puruṣottamacaritra

Deva

NeuterSingularDualPlural
Nominativepuruṣottamacaritram puruṣottamacaritre puruṣottamacaritrāṇi
Vocativepuruṣottamacaritra puruṣottamacaritre puruṣottamacaritrāṇi
Accusativepuruṣottamacaritram puruṣottamacaritre puruṣottamacaritrāṇi
Instrumentalpuruṣottamacaritreṇa puruṣottamacaritrābhyām puruṣottamacaritraiḥ
Dativepuruṣottamacaritrāya puruṣottamacaritrābhyām puruṣottamacaritrebhyaḥ
Ablativepuruṣottamacaritrāt puruṣottamacaritrābhyām puruṣottamacaritrebhyaḥ
Genitivepuruṣottamacaritrasya puruṣottamacaritrayoḥ puruṣottamacaritrāṇām
Locativepuruṣottamacaritre puruṣottamacaritrayoḥ puruṣottamacaritreṣu

Compound puruṣottamacaritra -

Adverb -puruṣottamacaritram -puruṣottamacaritrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria