Declension table of ?puruṣopahāra

Deva

MasculineSingularDualPlural
Nominativepuruṣopahāraḥ puruṣopahārau puruṣopahārāḥ
Vocativepuruṣopahāra puruṣopahārau puruṣopahārāḥ
Accusativepuruṣopahāram puruṣopahārau puruṣopahārān
Instrumentalpuruṣopahāreṇa puruṣopahārābhyām puruṣopahāraiḥ puruṣopahārebhiḥ
Dativepuruṣopahārāya puruṣopahārābhyām puruṣopahārebhyaḥ
Ablativepuruṣopahārāt puruṣopahārābhyām puruṣopahārebhyaḥ
Genitivepuruṣopahārasya puruṣopahārayoḥ puruṣopahārāṇām
Locativepuruṣopahāre puruṣopahārayoḥ puruṣopahāreṣu

Compound puruṣopahāra -

Adverb -puruṣopahāram -puruṣopahārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria