Declension table of ?puruṣoktikā

Deva

FeminineSingularDualPlural
Nominativepuruṣoktikā puruṣoktike puruṣoktikāḥ
Vocativepuruṣoktike puruṣoktike puruṣoktikāḥ
Accusativepuruṣoktikām puruṣoktike puruṣoktikāḥ
Instrumentalpuruṣoktikayā puruṣoktikābhyām puruṣoktikābhiḥ
Dativepuruṣoktikāyai puruṣoktikābhyām puruṣoktikābhyaḥ
Ablativepuruṣoktikāyāḥ puruṣoktikābhyām puruṣoktikābhyaḥ
Genitivepuruṣoktikāyāḥ puruṣoktikayoḥ puruṣoktikānām
Locativepuruṣoktikāyām puruṣoktikayoḥ puruṣoktikāsu

Adverb -puruṣoktikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria