Declension table of ?puruṣendratā

Deva

FeminineSingularDualPlural
Nominativepuruṣendratā puruṣendrate puruṣendratāḥ
Vocativepuruṣendrate puruṣendrate puruṣendratāḥ
Accusativepuruṣendratām puruṣendrate puruṣendratāḥ
Instrumentalpuruṣendratayā puruṣendratābhyām puruṣendratābhiḥ
Dativepuruṣendratāyai puruṣendratābhyām puruṣendratābhyaḥ
Ablativepuruṣendratāyāḥ puruṣendratābhyām puruṣendratābhyaḥ
Genitivepuruṣendratāyāḥ puruṣendratayoḥ puruṣendratānām
Locativepuruṣendratāyām puruṣendratayoḥ puruṣendratāsu

Adverb -puruṣendratam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria