Declension table of ?puruṣaśīrṣa

Deva

NeuterSingularDualPlural
Nominativepuruṣaśīrṣam puruṣaśīrṣe puruṣaśīrṣāṇi
Vocativepuruṣaśīrṣa puruṣaśīrṣe puruṣaśīrṣāṇi
Accusativepuruṣaśīrṣam puruṣaśīrṣe puruṣaśīrṣāṇi
Instrumentalpuruṣaśīrṣeṇa puruṣaśīrṣābhyām puruṣaśīrṣaiḥ
Dativepuruṣaśīrṣāya puruṣaśīrṣābhyām puruṣaśīrṣebhyaḥ
Ablativepuruṣaśīrṣāt puruṣaśīrṣābhyām puruṣaśīrṣebhyaḥ
Genitivepuruṣaśīrṣasya puruṣaśīrṣayoḥ puruṣaśīrṣāṇām
Locativepuruṣaśīrṣe puruṣaśīrṣayoḥ puruṣaśīrṣeṣu

Compound puruṣaśīrṣa -

Adverb -puruṣaśīrṣam -puruṣaśīrṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria