Declension table of ?puruṣaśārdūla

Deva

MasculineSingularDualPlural
Nominativepuruṣaśārdūlaḥ puruṣaśārdūlau puruṣaśārdūlāḥ
Vocativepuruṣaśārdūla puruṣaśārdūlau puruṣaśārdūlāḥ
Accusativepuruṣaśārdūlam puruṣaśārdūlau puruṣaśārdūlān
Instrumentalpuruṣaśārdūlena puruṣaśārdūlābhyām puruṣaśārdūlaiḥ puruṣaśārdūlebhiḥ
Dativepuruṣaśārdūlāya puruṣaśārdūlābhyām puruṣaśārdūlebhyaḥ
Ablativepuruṣaśārdūlāt puruṣaśārdūlābhyām puruṣaśārdūlebhyaḥ
Genitivepuruṣaśārdūlasya puruṣaśārdūlayoḥ puruṣaśārdūlānām
Locativepuruṣaśārdūle puruṣaśārdūlayoḥ puruṣaśārdūleṣu

Compound puruṣaśārdūla -

Adverb -puruṣaśārdūlam -puruṣaśārdūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria