Declension table of ?puruṣavrata

Deva

NeuterSingularDualPlural
Nominativepuruṣavratam puruṣavrate puruṣavratāni
Vocativepuruṣavrata puruṣavrate puruṣavratāni
Accusativepuruṣavratam puruṣavrate puruṣavratāni
Instrumentalpuruṣavratena puruṣavratābhyām puruṣavrataiḥ
Dativepuruṣavratāya puruṣavratābhyām puruṣavratebhyaḥ
Ablativepuruṣavratāt puruṣavratābhyām puruṣavratebhyaḥ
Genitivepuruṣavratasya puruṣavratayoḥ puruṣavratānām
Locativepuruṣavrate puruṣavratayoḥ puruṣavrateṣu

Compound puruṣavrata -

Adverb -puruṣavratam -puruṣavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria