Declension table of ?puruṣavidhā

Deva

FeminineSingularDualPlural
Nominativepuruṣavidhā puruṣavidhe puruṣavidhāḥ
Vocativepuruṣavidhe puruṣavidhe puruṣavidhāḥ
Accusativepuruṣavidhām puruṣavidhe puruṣavidhāḥ
Instrumentalpuruṣavidhayā puruṣavidhābhyām puruṣavidhābhiḥ
Dativepuruṣavidhāyai puruṣavidhābhyām puruṣavidhābhyaḥ
Ablativepuruṣavidhāyāḥ puruṣavidhābhyām puruṣavidhābhyaḥ
Genitivepuruṣavidhāyāḥ puruṣavidhayoḥ puruṣavidhānām
Locativepuruṣavidhāyām puruṣavidhayoḥ puruṣavidhāsu

Adverb -puruṣavidham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria