Declension table of ?puruṣavidha

Deva

MasculineSingularDualPlural
Nominativepuruṣavidhaḥ puruṣavidhau puruṣavidhāḥ
Vocativepuruṣavidha puruṣavidhau puruṣavidhāḥ
Accusativepuruṣavidham puruṣavidhau puruṣavidhān
Instrumentalpuruṣavidhena puruṣavidhābhyām puruṣavidhaiḥ puruṣavidhebhiḥ
Dativepuruṣavidhāya puruṣavidhābhyām puruṣavidhebhyaḥ
Ablativepuruṣavidhāt puruṣavidhābhyām puruṣavidhebhyaḥ
Genitivepuruṣavidhasya puruṣavidhayoḥ puruṣavidhānām
Locativepuruṣavidhe puruṣavidhayoḥ puruṣavidheṣu

Compound puruṣavidha -

Adverb -puruṣavidham -puruṣavidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria