Declension table of ?puruṣavatā

Deva

FeminineSingularDualPlural
Nominativepuruṣavatā puruṣavate puruṣavatāḥ
Vocativepuruṣavate puruṣavate puruṣavatāḥ
Accusativepuruṣavatām puruṣavate puruṣavatāḥ
Instrumentalpuruṣavatayā puruṣavatābhyām puruṣavatābhiḥ
Dativepuruṣavatāyai puruṣavatābhyām puruṣavatābhyaḥ
Ablativepuruṣavatāyāḥ puruṣavatābhyām puruṣavatābhyaḥ
Genitivepuruṣavatāyāḥ puruṣavatayoḥ puruṣavatānām
Locativepuruṣavatāyām puruṣavatayoḥ puruṣavatāsu

Adverb -puruṣavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria