Declension table of ?puruṣavat

Deva

NeuterSingularDualPlural
Nominativepuruṣavat puruṣavantī puruṣavatī puruṣavanti
Vocativepuruṣavat puruṣavantī puruṣavatī puruṣavanti
Accusativepuruṣavat puruṣavantī puruṣavatī puruṣavanti
Instrumentalpuruṣavatā puruṣavadbhyām puruṣavadbhiḥ
Dativepuruṣavate puruṣavadbhyām puruṣavadbhyaḥ
Ablativepuruṣavataḥ puruṣavadbhyām puruṣavadbhyaḥ
Genitivepuruṣavataḥ puruṣavatoḥ puruṣavatām
Locativepuruṣavati puruṣavatoḥ puruṣavatsu

Adverb -puruṣavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria