Declension table of ?puruṣavarjita

Deva

MasculineSingularDualPlural
Nominativepuruṣavarjitaḥ puruṣavarjitau puruṣavarjitāḥ
Vocativepuruṣavarjita puruṣavarjitau puruṣavarjitāḥ
Accusativepuruṣavarjitam puruṣavarjitau puruṣavarjitān
Instrumentalpuruṣavarjitena puruṣavarjitābhyām puruṣavarjitaiḥ puruṣavarjitebhiḥ
Dativepuruṣavarjitāya puruṣavarjitābhyām puruṣavarjitebhyaḥ
Ablativepuruṣavarjitāt puruṣavarjitābhyām puruṣavarjitebhyaḥ
Genitivepuruṣavarjitasya puruṣavarjitayoḥ puruṣavarjitānām
Locativepuruṣavarjite puruṣavarjitayoḥ puruṣavarjiteṣu

Compound puruṣavarjita -

Adverb -puruṣavarjitam -puruṣavarjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria