Declension table of ?puruṣavadha

Deva

MasculineSingularDualPlural
Nominativepuruṣavadhaḥ puruṣavadhau puruṣavadhāḥ
Vocativepuruṣavadha puruṣavadhau puruṣavadhāḥ
Accusativepuruṣavadham puruṣavadhau puruṣavadhān
Instrumentalpuruṣavadhena puruṣavadhābhyām puruṣavadhaiḥ puruṣavadhebhiḥ
Dativepuruṣavadhāya puruṣavadhābhyām puruṣavadhebhyaḥ
Ablativepuruṣavadhāt puruṣavadhābhyām puruṣavadhebhyaḥ
Genitivepuruṣavadhasya puruṣavadhayoḥ puruṣavadhānām
Locativepuruṣavadhe puruṣavadhayoḥ puruṣavadheṣu

Compound puruṣavadha -

Adverb -puruṣavadham -puruṣavadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria