Declension table of ?puruṣavāha

Deva

MasculineSingularDualPlural
Nominativepuruṣavāhaḥ puruṣavāhau puruṣavāhāḥ
Vocativepuruṣavāha puruṣavāhau puruṣavāhāḥ
Accusativepuruṣavāham puruṣavāhau puruṣavāhān
Instrumentalpuruṣavāheṇa puruṣavāhābhyām puruṣavāhaiḥ puruṣavāhebhiḥ
Dativepuruṣavāhāya puruṣavāhābhyām puruṣavāhebhyaḥ
Ablativepuruṣavāhāt puruṣavāhābhyām puruṣavāhebhyaḥ
Genitivepuruṣavāhasya puruṣavāhayoḥ puruṣavāhāṇām
Locativepuruṣavāhe puruṣavāhayoḥ puruṣavāheṣu

Compound puruṣavāha -

Adverb -puruṣavāham -puruṣavāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria