Declension table of ?puruṣatva

Deva

NeuterSingularDualPlural
Nominativepuruṣatvam puruṣatve puruṣatvāni
Vocativepuruṣatva puruṣatve puruṣatvāni
Accusativepuruṣatvam puruṣatve puruṣatvāni
Instrumentalpuruṣatvena puruṣatvābhyām puruṣatvaiḥ
Dativepuruṣatvāya puruṣatvābhyām puruṣatvebhyaḥ
Ablativepuruṣatvāt puruṣatvābhyām puruṣatvebhyaḥ
Genitivepuruṣatvasya puruṣatvayoḥ puruṣatvānām
Locativepuruṣatve puruṣatvayoḥ puruṣatveṣu

Compound puruṣatva -

Adverb -puruṣatvam -puruṣatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria