Declension table of ?puruṣasūktavidhāna

Deva

NeuterSingularDualPlural
Nominativepuruṣasūktavidhānam puruṣasūktavidhāne puruṣasūktavidhānāni
Vocativepuruṣasūktavidhāna puruṣasūktavidhāne puruṣasūktavidhānāni
Accusativepuruṣasūktavidhānam puruṣasūktavidhāne puruṣasūktavidhānāni
Instrumentalpuruṣasūktavidhānena puruṣasūktavidhānābhyām puruṣasūktavidhānaiḥ
Dativepuruṣasūktavidhānāya puruṣasūktavidhānābhyām puruṣasūktavidhānebhyaḥ
Ablativepuruṣasūktavidhānāt puruṣasūktavidhānābhyām puruṣasūktavidhānebhyaḥ
Genitivepuruṣasūktavidhānasya puruṣasūktavidhānayoḥ puruṣasūktavidhānānām
Locativepuruṣasūktavidhāne puruṣasūktavidhānayoḥ puruṣasūktavidhāneṣu

Compound puruṣasūktavidhāna -

Adverb -puruṣasūktavidhānam -puruṣasūktavidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria