Declension table of ?puruṣasammita

Deva

NeuterSingularDualPlural
Nominativepuruṣasammitam puruṣasammite puruṣasammitāni
Vocativepuruṣasammita puruṣasammite puruṣasammitāni
Accusativepuruṣasammitam puruṣasammite puruṣasammitāni
Instrumentalpuruṣasammitena puruṣasammitābhyām puruṣasammitaiḥ
Dativepuruṣasammitāya puruṣasammitābhyām puruṣasammitebhyaḥ
Ablativepuruṣasammitāt puruṣasammitābhyām puruṣasammitebhyaḥ
Genitivepuruṣasammitasya puruṣasammitayoḥ puruṣasammitānām
Locativepuruṣasammite puruṣasammitayoḥ puruṣasammiteṣu

Compound puruṣasammita -

Adverb -puruṣasammitam -puruṣasammitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria