Declension table of ?puruṣasammita

Deva

MasculineSingularDualPlural
Nominativepuruṣasammitaḥ puruṣasammitau puruṣasammitāḥ
Vocativepuruṣasammita puruṣasammitau puruṣasammitāḥ
Accusativepuruṣasammitam puruṣasammitau puruṣasammitān
Instrumentalpuruṣasammitena puruṣasammitābhyām puruṣasammitaiḥ puruṣasammitebhiḥ
Dativepuruṣasammitāya puruṣasammitābhyām puruṣasammitebhyaḥ
Ablativepuruṣasammitāt puruṣasammitābhyām puruṣasammitebhyaḥ
Genitivepuruṣasammitasya puruṣasammitayoḥ puruṣasammitānām
Locativepuruṣasammite puruṣasammitayoḥ puruṣasammiteṣu

Compound puruṣasammita -

Adverb -puruṣasammitam -puruṣasammitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria