Declension table of ?puruṣasamavāya

Deva

MasculineSingularDualPlural
Nominativepuruṣasamavāyaḥ puruṣasamavāyau puruṣasamavāyāḥ
Vocativepuruṣasamavāya puruṣasamavāyau puruṣasamavāyāḥ
Accusativepuruṣasamavāyam puruṣasamavāyau puruṣasamavāyān
Instrumentalpuruṣasamavāyena puruṣasamavāyābhyām puruṣasamavāyaiḥ puruṣasamavāyebhiḥ
Dativepuruṣasamavāyāya puruṣasamavāyābhyām puruṣasamavāyebhyaḥ
Ablativepuruṣasamavāyāt puruṣasamavāyābhyām puruṣasamavāyebhyaḥ
Genitivepuruṣasamavāyasya puruṣasamavāyayoḥ puruṣasamavāyānām
Locativepuruṣasamavāye puruṣasamavāyayoḥ puruṣasamavāyeṣu

Compound puruṣasamavāya -

Adverb -puruṣasamavāyam -puruṣasamavāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria