Declension table of ?puruṣasāmudrikalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativepuruṣasāmudrikalakṣaṇam puruṣasāmudrikalakṣaṇe puruṣasāmudrikalakṣaṇāni
Vocativepuruṣasāmudrikalakṣaṇa puruṣasāmudrikalakṣaṇe puruṣasāmudrikalakṣaṇāni
Accusativepuruṣasāmudrikalakṣaṇam puruṣasāmudrikalakṣaṇe puruṣasāmudrikalakṣaṇāni
Instrumentalpuruṣasāmudrikalakṣaṇena puruṣasāmudrikalakṣaṇābhyām puruṣasāmudrikalakṣaṇaiḥ
Dativepuruṣasāmudrikalakṣaṇāya puruṣasāmudrikalakṣaṇābhyām puruṣasāmudrikalakṣaṇebhyaḥ
Ablativepuruṣasāmudrikalakṣaṇāt puruṣasāmudrikalakṣaṇābhyām puruṣasāmudrikalakṣaṇebhyaḥ
Genitivepuruṣasāmudrikalakṣaṇasya puruṣasāmudrikalakṣaṇayoḥ puruṣasāmudrikalakṣaṇānām
Locativepuruṣasāmudrikalakṣaṇe puruṣasāmudrikalakṣaṇayoḥ puruṣasāmudrikalakṣaṇeṣu

Compound puruṣasāmudrikalakṣaṇa -

Adverb -puruṣasāmudrikalakṣaṇam -puruṣasāmudrikalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria