Declension table of ?puruṣarūpa

Deva

MasculineSingularDualPlural
Nominativepuruṣarūpaḥ puruṣarūpau puruṣarūpāḥ
Vocativepuruṣarūpa puruṣarūpau puruṣarūpāḥ
Accusativepuruṣarūpam puruṣarūpau puruṣarūpān
Instrumentalpuruṣarūpeṇa puruṣarūpābhyām puruṣarūpaiḥ puruṣarūpebhiḥ
Dativepuruṣarūpāya puruṣarūpābhyām puruṣarūpebhyaḥ
Ablativepuruṣarūpāt puruṣarūpābhyām puruṣarūpebhyaḥ
Genitivepuruṣarūpasya puruṣarūpayoḥ puruṣarūpāṇām
Locativepuruṣarūpe puruṣarūpayoḥ puruṣarūpeṣu

Compound puruṣarūpa -

Adverb -puruṣarūpam -puruṣarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria