Declension table of ?puruṣareṣiṇī

Deva

FeminineSingularDualPlural
Nominativepuruṣareṣiṇī puruṣareṣiṇyau puruṣareṣiṇyaḥ
Vocativepuruṣareṣiṇi puruṣareṣiṇyau puruṣareṣiṇyaḥ
Accusativepuruṣareṣiṇīm puruṣareṣiṇyau puruṣareṣiṇīḥ
Instrumentalpuruṣareṣiṇyā puruṣareṣiṇībhyām puruṣareṣiṇībhiḥ
Dativepuruṣareṣiṇyai puruṣareṣiṇībhyām puruṣareṣiṇībhyaḥ
Ablativepuruṣareṣiṇyāḥ puruṣareṣiṇībhyām puruṣareṣiṇībhyaḥ
Genitivepuruṣareṣiṇyāḥ puruṣareṣiṇyoḥ puruṣareṣiṇīnām
Locativepuruṣareṣiṇyām puruṣareṣiṇyoḥ puruṣareṣiṇīṣu

Compound puruṣareṣiṇi - puruṣareṣiṇī -

Adverb -puruṣareṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria