Declension table of ?puruṣareṣaṇā

Deva

FeminineSingularDualPlural
Nominativepuruṣareṣaṇā puruṣareṣaṇe puruṣareṣaṇāḥ
Vocativepuruṣareṣaṇe puruṣareṣaṇe puruṣareṣaṇāḥ
Accusativepuruṣareṣaṇām puruṣareṣaṇe puruṣareṣaṇāḥ
Instrumentalpuruṣareṣaṇayā puruṣareṣaṇābhyām puruṣareṣaṇābhiḥ
Dativepuruṣareṣaṇāyai puruṣareṣaṇābhyām puruṣareṣaṇābhyaḥ
Ablativepuruṣareṣaṇāyāḥ puruṣareṣaṇābhyām puruṣareṣaṇābhyaḥ
Genitivepuruṣareṣaṇāyāḥ puruṣareṣaṇayoḥ puruṣareṣaṇānām
Locativepuruṣareṣaṇāyām puruṣareṣaṇayoḥ puruṣareṣaṇāsu

Adverb -puruṣareṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria