Declension table of ?puruṣareṣaṇa

Deva

NeuterSingularDualPlural
Nominativepuruṣareṣaṇam puruṣareṣaṇe puruṣareṣaṇāni
Vocativepuruṣareṣaṇa puruṣareṣaṇe puruṣareṣaṇāni
Accusativepuruṣareṣaṇam puruṣareṣaṇe puruṣareṣaṇāni
Instrumentalpuruṣareṣaṇena puruṣareṣaṇābhyām puruṣareṣaṇaiḥ
Dativepuruṣareṣaṇāya puruṣareṣaṇābhyām puruṣareṣaṇebhyaḥ
Ablativepuruṣareṣaṇāt puruṣareṣaṇābhyām puruṣareṣaṇebhyaḥ
Genitivepuruṣareṣaṇasya puruṣareṣaṇayoḥ puruṣareṣaṇānām
Locativepuruṣareṣaṇe puruṣareṣaṇayoḥ puruṣareṣaṇeṣu

Compound puruṣareṣaṇa -

Adverb -puruṣareṣaṇam -puruṣareṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria