Declension table of ?puruṣarāja

Deva

MasculineSingularDualPlural
Nominativepuruṣarājaḥ puruṣarājau puruṣarājāḥ
Vocativepuruṣarāja puruṣarājau puruṣarājāḥ
Accusativepuruṣarājam puruṣarājau puruṣarājān
Instrumentalpuruṣarājena puruṣarājābhyām puruṣarājaiḥ puruṣarājebhiḥ
Dativepuruṣarājāya puruṣarājābhyām puruṣarājebhyaḥ
Ablativepuruṣarājāt puruṣarājābhyām puruṣarājebhyaḥ
Genitivepuruṣarājasya puruṣarājayoḥ puruṣarājānām
Locativepuruṣarāje puruṣarājayoḥ puruṣarājeṣu

Compound puruṣarāja -

Adverb -puruṣarājam -puruṣarājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria