Declension table of ?puruṣapaśu

Deva

MasculineSingularDualPlural
Nominativepuruṣapaśuḥ puruṣapaśū puruṣapaśavaḥ
Vocativepuruṣapaśo puruṣapaśū puruṣapaśavaḥ
Accusativepuruṣapaśum puruṣapaśū puruṣapaśūn
Instrumentalpuruṣapaśunā puruṣapaśubhyām puruṣapaśubhiḥ
Dativepuruṣapaśave puruṣapaśubhyām puruṣapaśubhyaḥ
Ablativepuruṣapaśoḥ puruṣapaśubhyām puruṣapaśubhyaḥ
Genitivepuruṣapaśoḥ puruṣapaśvoḥ puruṣapaśūnām
Locativepuruṣapaśau puruṣapaśvoḥ puruṣapaśuṣu

Compound puruṣapaśu -

Adverb -puruṣapaśu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria