Declension table of ?puruṣapati

Deva

MasculineSingularDualPlural
Nominativepuruṣapatiḥ puruṣapatī puruṣapatayaḥ
Vocativepuruṣapate puruṣapatī puruṣapatayaḥ
Accusativepuruṣapatim puruṣapatī puruṣapatīn
Instrumentalpuruṣapatinā puruṣapatibhyām puruṣapatibhiḥ
Dativepuruṣapataye puruṣapatibhyām puruṣapatibhyaḥ
Ablativepuruṣapateḥ puruṣapatibhyām puruṣapatibhyaḥ
Genitivepuruṣapateḥ puruṣapatyoḥ puruṣapatīnām
Locativepuruṣapatau puruṣapatyoḥ puruṣapatiṣu

Compound puruṣapati -

Adverb -puruṣapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria