Declension table of ?puruṣaniṣkrayaṇa

Deva

MasculineSingularDualPlural
Nominativepuruṣaniṣkrayaṇaḥ puruṣaniṣkrayaṇau puruṣaniṣkrayaṇāḥ
Vocativepuruṣaniṣkrayaṇa puruṣaniṣkrayaṇau puruṣaniṣkrayaṇāḥ
Accusativepuruṣaniṣkrayaṇam puruṣaniṣkrayaṇau puruṣaniṣkrayaṇān
Instrumentalpuruṣaniṣkrayaṇena puruṣaniṣkrayaṇābhyām puruṣaniṣkrayaṇaiḥ puruṣaniṣkrayaṇebhiḥ
Dativepuruṣaniṣkrayaṇāya puruṣaniṣkrayaṇābhyām puruṣaniṣkrayaṇebhyaḥ
Ablativepuruṣaniṣkrayaṇāt puruṣaniṣkrayaṇābhyām puruṣaniṣkrayaṇebhyaḥ
Genitivepuruṣaniṣkrayaṇasya puruṣaniṣkrayaṇayoḥ puruṣaniṣkrayaṇānām
Locativepuruṣaniṣkrayaṇe puruṣaniṣkrayaṇayoḥ puruṣaniṣkrayaṇeṣu

Compound puruṣaniṣkrayaṇa -

Adverb -puruṣaniṣkrayaṇam -puruṣaniṣkrayaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria