Declension table of ?puruṣamukha

Deva

MasculineSingularDualPlural
Nominativepuruṣamukhaḥ puruṣamukhau puruṣamukhāḥ
Vocativepuruṣamukha puruṣamukhau puruṣamukhāḥ
Accusativepuruṣamukham puruṣamukhau puruṣamukhān
Instrumentalpuruṣamukheṇa puruṣamukhābhyām puruṣamukhaiḥ puruṣamukhebhiḥ
Dativepuruṣamukhāya puruṣamukhābhyām puruṣamukhebhyaḥ
Ablativepuruṣamukhāt puruṣamukhābhyām puruṣamukhebhyaḥ
Genitivepuruṣamukhasya puruṣamukhayoḥ puruṣamukhāṇām
Locativepuruṣamukhe puruṣamukhayoḥ puruṣamukheṣu

Compound puruṣamukha -

Adverb -puruṣamukham -puruṣamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria