Declension table of ?puruṣamātra

Deva

MasculineSingularDualPlural
Nominativepuruṣamātraḥ puruṣamātrau puruṣamātrāḥ
Vocativepuruṣamātra puruṣamātrau puruṣamātrāḥ
Accusativepuruṣamātram puruṣamātrau puruṣamātrān
Instrumentalpuruṣamātreṇa puruṣamātrābhyām puruṣamātraiḥ puruṣamātrebhiḥ
Dativepuruṣamātrāya puruṣamātrābhyām puruṣamātrebhyaḥ
Ablativepuruṣamātrāt puruṣamātrābhyām puruṣamātrebhyaḥ
Genitivepuruṣamātrasya puruṣamātrayoḥ puruṣamātrāṇām
Locativepuruṣamātre puruṣamātrayoḥ puruṣamātreṣu

Compound puruṣamātra -

Adverb -puruṣamātram -puruṣamātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria