Declension table of ?puruṣakuṇapa

Deva

NeuterSingularDualPlural
Nominativepuruṣakuṇapam puruṣakuṇape puruṣakuṇapāni
Vocativepuruṣakuṇapa puruṣakuṇape puruṣakuṇapāni
Accusativepuruṣakuṇapam puruṣakuṇape puruṣakuṇapāni
Instrumentalpuruṣakuṇapena puruṣakuṇapābhyām puruṣakuṇapaiḥ
Dativepuruṣakuṇapāya puruṣakuṇapābhyām puruṣakuṇapebhyaḥ
Ablativepuruṣakuṇapāt puruṣakuṇapābhyām puruṣakuṇapebhyaḥ
Genitivepuruṣakuṇapasya puruṣakuṇapayoḥ puruṣakuṇapānām
Locativepuruṣakuṇape puruṣakuṇapayoḥ puruṣakuṇapeṣu

Compound puruṣakuṇapa -

Adverb -puruṣakuṇapam -puruṣakuṇapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria