Declension table of ?puruṣakāma

Deva

NeuterSingularDualPlural
Nominativepuruṣakāmam puruṣakāme puruṣakāmāṇi
Vocativepuruṣakāma puruṣakāme puruṣakāmāṇi
Accusativepuruṣakāmam puruṣakāme puruṣakāmāṇi
Instrumentalpuruṣakāmeṇa puruṣakāmābhyām puruṣakāmaiḥ
Dativepuruṣakāmāya puruṣakāmābhyām puruṣakāmebhyaḥ
Ablativepuruṣakāmāt puruṣakāmābhyām puruṣakāmebhyaḥ
Genitivepuruṣakāmasya puruṣakāmayoḥ puruṣakāmāṇām
Locativepuruṣakāme puruṣakāmayoḥ puruṣakāmeṣu

Compound puruṣakāma -

Adverb -puruṣakāmam -puruṣakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria