Declension table of ?puruṣaka

Deva

NeuterSingularDualPlural
Nominativepuruṣakam puruṣake puruṣakāṇi
Vocativepuruṣaka puruṣake puruṣakāṇi
Accusativepuruṣakam puruṣake puruṣakāṇi
Instrumentalpuruṣakeṇa puruṣakābhyām puruṣakaiḥ
Dativepuruṣakāya puruṣakābhyām puruṣakebhyaḥ
Ablativepuruṣakāt puruṣakābhyām puruṣakebhyaḥ
Genitivepuruṣakasya puruṣakayoḥ puruṣakāṇām
Locativepuruṣake puruṣakayoḥ puruṣakeṣu

Compound puruṣaka -

Adverb -puruṣakam -puruṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria