Declension table of ?puruṣaka

Deva

MasculineSingularDualPlural
Nominativepuruṣakaḥ puruṣakau puruṣakāḥ
Vocativepuruṣaka puruṣakau puruṣakāḥ
Accusativepuruṣakam puruṣakau puruṣakān
Instrumentalpuruṣakeṇa puruṣakābhyām puruṣakaiḥ puruṣakebhiḥ
Dativepuruṣakāya puruṣakābhyām puruṣakebhyaḥ
Ablativepuruṣakāt puruṣakābhyām puruṣakebhyaḥ
Genitivepuruṣakasya puruṣakayoḥ puruṣakāṇām
Locativepuruṣake puruṣakayoḥ puruṣakeṣu

Compound puruṣaka -

Adverb -puruṣakam -puruṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria