Declension table of ?puruṣakṣīra

Deva

NeuterSingularDualPlural
Nominativepuruṣakṣīram puruṣakṣīre puruṣakṣīrāṇi
Vocativepuruṣakṣīra puruṣakṣīre puruṣakṣīrāṇi
Accusativepuruṣakṣīram puruṣakṣīre puruṣakṣīrāṇi
Instrumentalpuruṣakṣīreṇa puruṣakṣīrābhyām puruṣakṣīraiḥ
Dativepuruṣakṣīrāya puruṣakṣīrābhyām puruṣakṣīrebhyaḥ
Ablativepuruṣakṣīrāt puruṣakṣīrābhyām puruṣakṣīrebhyaḥ
Genitivepuruṣakṣīrasya puruṣakṣīrayoḥ puruṣakṣīrāṇām
Locativepuruṣakṣīre puruṣakṣīrayoḥ puruṣakṣīreṣu

Compound puruṣakṣīra -

Adverb -puruṣakṣīram -puruṣakṣīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria