Declension table of ?puruṣakṣetra

Deva

NeuterSingularDualPlural
Nominativepuruṣakṣetram puruṣakṣetre puruṣakṣetrāṇi
Vocativepuruṣakṣetra puruṣakṣetre puruṣakṣetrāṇi
Accusativepuruṣakṣetram puruṣakṣetre puruṣakṣetrāṇi
Instrumentalpuruṣakṣetreṇa puruṣakṣetrābhyām puruṣakṣetraiḥ
Dativepuruṣakṣetrāya puruṣakṣetrābhyām puruṣakṣetrebhyaḥ
Ablativepuruṣakṣetrāt puruṣakṣetrābhyām puruṣakṣetrebhyaḥ
Genitivepuruṣakṣetrasya puruṣakṣetrayoḥ puruṣakṣetrāṇām
Locativepuruṣakṣetre puruṣakṣetrayoḥ puruṣakṣetreṣu

Compound puruṣakṣetra -

Adverb -puruṣakṣetram -puruṣakṣetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria