Declension table of ?puruṣajñāna

Deva

NeuterSingularDualPlural
Nominativepuruṣajñānam puruṣajñāne puruṣajñānāni
Vocativepuruṣajñāna puruṣajñāne puruṣajñānāni
Accusativepuruṣajñānam puruṣajñāne puruṣajñānāni
Instrumentalpuruṣajñānena puruṣajñānābhyām puruṣajñānaiḥ
Dativepuruṣajñānāya puruṣajñānābhyām puruṣajñānebhyaḥ
Ablativepuruṣajñānāt puruṣajñānābhyām puruṣajñānebhyaḥ
Genitivepuruṣajñānasya puruṣajñānayoḥ puruṣajñānānām
Locativepuruṣajñāne puruṣajñānayoḥ puruṣajñāneṣu

Compound puruṣajñāna -

Adverb -puruṣajñānam -puruṣajñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria