Declension table of ?puruṣajīvana

Deva

NeuterSingularDualPlural
Nominativepuruṣajīvanam puruṣajīvane puruṣajīvanāni
Vocativepuruṣajīvana puruṣajīvane puruṣajīvanāni
Accusativepuruṣajīvanam puruṣajīvane puruṣajīvanāni
Instrumentalpuruṣajīvanena puruṣajīvanābhyām puruṣajīvanaiḥ
Dativepuruṣajīvanāya puruṣajīvanābhyām puruṣajīvanebhyaḥ
Ablativepuruṣajīvanāt puruṣajīvanābhyām puruṣajīvanebhyaḥ
Genitivepuruṣajīvanasya puruṣajīvanayoḥ puruṣajīvanānām
Locativepuruṣajīvane puruṣajīvanayoḥ puruṣajīvaneṣu

Compound puruṣajīvana -

Adverb -puruṣajīvanam -puruṣajīvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria