Declension table of ?puruṣagati

Deva

FeminineSingularDualPlural
Nominativepuruṣagatiḥ puruṣagatī puruṣagatayaḥ
Vocativepuruṣagate puruṣagatī puruṣagatayaḥ
Accusativepuruṣagatim puruṣagatī puruṣagatīḥ
Instrumentalpuruṣagatyā puruṣagatibhyām puruṣagatibhiḥ
Dativepuruṣagatyai puruṣagataye puruṣagatibhyām puruṣagatibhyaḥ
Ablativepuruṣagatyāḥ puruṣagateḥ puruṣagatibhyām puruṣagatibhyaḥ
Genitivepuruṣagatyāḥ puruṣagateḥ puruṣagatyoḥ puruṣagatīnām
Locativepuruṣagatyām puruṣagatau puruṣagatyoḥ puruṣagatiṣu

Compound puruṣagati -

Adverb -puruṣagati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria