Declension table of ?puruṣagātra

Deva

NeuterSingularDualPlural
Nominativepuruṣagātram puruṣagātre puruṣagātrāṇi
Vocativepuruṣagātra puruṣagātre puruṣagātrāṇi
Accusativepuruṣagātram puruṣagātre puruṣagātrāṇi
Instrumentalpuruṣagātreṇa puruṣagātrābhyām puruṣagātraiḥ
Dativepuruṣagātrāya puruṣagātrābhyām puruṣagātrebhyaḥ
Ablativepuruṣagātrāt puruṣagātrābhyām puruṣagātrebhyaḥ
Genitivepuruṣagātrasya puruṣagātrayoḥ puruṣagātrāṇām
Locativepuruṣagātre puruṣagātrayoḥ puruṣagātreṣu

Compound puruṣagātra -

Adverb -puruṣagātram -puruṣagātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria