Declension table of ?puruṣadveṣin

Deva

NeuterSingularDualPlural
Nominativepuruṣadveṣi puruṣadveṣiṇī puruṣadveṣīṇi
Vocativepuruṣadveṣin puruṣadveṣi puruṣadveṣiṇī puruṣadveṣīṇi
Accusativepuruṣadveṣi puruṣadveṣiṇī puruṣadveṣīṇi
Instrumentalpuruṣadveṣiṇā puruṣadveṣibhyām puruṣadveṣibhiḥ
Dativepuruṣadveṣiṇe puruṣadveṣibhyām puruṣadveṣibhyaḥ
Ablativepuruṣadveṣiṇaḥ puruṣadveṣibhyām puruṣadveṣibhyaḥ
Genitivepuruṣadveṣiṇaḥ puruṣadveṣiṇoḥ puruṣadveṣiṇām
Locativepuruṣadveṣiṇi puruṣadveṣiṇoḥ puruṣadveṣiṣu

Compound puruṣadveṣi -

Adverb -puruṣadveṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria