Declension table of ?puruṣadhaureyaka

Deva

MasculineSingularDualPlural
Nominativepuruṣadhaureyakaḥ puruṣadhaureyakau puruṣadhaureyakāḥ
Vocativepuruṣadhaureyaka puruṣadhaureyakau puruṣadhaureyakāḥ
Accusativepuruṣadhaureyakam puruṣadhaureyakau puruṣadhaureyakān
Instrumentalpuruṣadhaureyakeṇa puruṣadhaureyakābhyām puruṣadhaureyakaiḥ puruṣadhaureyakebhiḥ
Dativepuruṣadhaureyakāya puruṣadhaureyakābhyām puruṣadhaureyakebhyaḥ
Ablativepuruṣadhaureyakāt puruṣadhaureyakābhyām puruṣadhaureyakebhyaḥ
Genitivepuruṣadhaureyakasya puruṣadhaureyakayoḥ puruṣadhaureyakāṇām
Locativepuruṣadhaureyake puruṣadhaureyakayoḥ puruṣadhaureyakeṣu

Compound puruṣadhaureyaka -

Adverb -puruṣadhaureyakam -puruṣadhaureyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria