Declension table of ?puruṣadharma

Deva

MasculineSingularDualPlural
Nominativepuruṣadharmaḥ puruṣadharmau puruṣadharmāḥ
Vocativepuruṣadharma puruṣadharmau puruṣadharmāḥ
Accusativepuruṣadharmam puruṣadharmau puruṣadharmān
Instrumentalpuruṣadharmeṇa puruṣadharmābhyām puruṣadharmaiḥ puruṣadharmebhiḥ
Dativepuruṣadharmāya puruṣadharmābhyām puruṣadharmebhyaḥ
Ablativepuruṣadharmāt puruṣadharmābhyām puruṣadharmebhyaḥ
Genitivepuruṣadharmasya puruṣadharmayoḥ puruṣadharmāṇām
Locativepuruṣadharme puruṣadharmayoḥ puruṣadharmeṣu

Compound puruṣadharma -

Adverb -puruṣadharmam -puruṣadharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria