Declension table of ?puruṣāyitā

Deva

FeminineSingularDualPlural
Nominativepuruṣāyitā puruṣāyite puruṣāyitāḥ
Vocativepuruṣāyite puruṣāyite puruṣāyitāḥ
Accusativepuruṣāyitām puruṣāyite puruṣāyitāḥ
Instrumentalpuruṣāyitayā puruṣāyitābhyām puruṣāyitābhiḥ
Dativepuruṣāyitāyai puruṣāyitābhyām puruṣāyitābhyaḥ
Ablativepuruṣāyitāyāḥ puruṣāyitābhyām puruṣāyitābhyaḥ
Genitivepuruṣāyitāyāḥ puruṣāyitayoḥ puruṣāyitānām
Locativepuruṣāyitāyām puruṣāyitayoḥ puruṣāyitāsu

Adverb -puruṣāyitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria