Declension table of ?puruṣāyita

Deva

NeuterSingularDualPlural
Nominativepuruṣāyitam puruṣāyite puruṣāyitāni
Vocativepuruṣāyita puruṣāyite puruṣāyitāni
Accusativepuruṣāyitam puruṣāyite puruṣāyitāni
Instrumentalpuruṣāyitena puruṣāyitābhyām puruṣāyitaiḥ
Dativepuruṣāyitāya puruṣāyitābhyām puruṣāyitebhyaḥ
Ablativepuruṣāyitāt puruṣāyitābhyām puruṣāyitebhyaḥ
Genitivepuruṣāyitasya puruṣāyitayoḥ puruṣāyitānām
Locativepuruṣāyite puruṣāyitayoḥ puruṣāyiteṣu

Compound puruṣāyita -

Adverb -puruṣāyitam -puruṣāyitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria