Declension table of ?puruṣāyata

Deva

MasculineSingularDualPlural
Nominativepuruṣāyataḥ puruṣāyatau puruṣāyatāḥ
Vocativepuruṣāyata puruṣāyatau puruṣāyatāḥ
Accusativepuruṣāyatam puruṣāyatau puruṣāyatān
Instrumentalpuruṣāyatena puruṣāyatābhyām puruṣāyataiḥ puruṣāyatebhiḥ
Dativepuruṣāyatāya puruṣāyatābhyām puruṣāyatebhyaḥ
Ablativepuruṣāyatāt puruṣāyatābhyām puruṣāyatebhyaḥ
Genitivepuruṣāyatasya puruṣāyatayoḥ puruṣāyatānām
Locativepuruṣāyate puruṣāyatayoḥ puruṣāyateṣu

Compound puruṣāyata -

Adverb -puruṣāyatam -puruṣāyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria