Declension table of ?puruṣāyaṇā

Deva

FeminineSingularDualPlural
Nominativepuruṣāyaṇā puruṣāyaṇe puruṣāyaṇāḥ
Vocativepuruṣāyaṇe puruṣāyaṇe puruṣāyaṇāḥ
Accusativepuruṣāyaṇām puruṣāyaṇe puruṣāyaṇāḥ
Instrumentalpuruṣāyaṇayā puruṣāyaṇābhyām puruṣāyaṇābhiḥ
Dativepuruṣāyaṇāyai puruṣāyaṇābhyām puruṣāyaṇābhyaḥ
Ablativepuruṣāyaṇāyāḥ puruṣāyaṇābhyām puruṣāyaṇābhyaḥ
Genitivepuruṣāyaṇāyāḥ puruṣāyaṇayoḥ puruṣāyaṇānām
Locativepuruṣāyaṇāyām puruṣāyaṇayoḥ puruṣāyaṇāsu

Adverb -puruṣāyaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria