Declension table of ?puruṣāyaṇa

Deva

MasculineSingularDualPlural
Nominativepuruṣāyaṇaḥ puruṣāyaṇau puruṣāyaṇāḥ
Vocativepuruṣāyaṇa puruṣāyaṇau puruṣāyaṇāḥ
Accusativepuruṣāyaṇam puruṣāyaṇau puruṣāyaṇān
Instrumentalpuruṣāyaṇena puruṣāyaṇābhyām puruṣāyaṇaiḥ puruṣāyaṇebhiḥ
Dativepuruṣāyaṇāya puruṣāyaṇābhyām puruṣāyaṇebhyaḥ
Ablativepuruṣāyaṇāt puruṣāyaṇābhyām puruṣāyaṇebhyaḥ
Genitivepuruṣāyaṇasya puruṣāyaṇayoḥ puruṣāyaṇānām
Locativepuruṣāyaṇe puruṣāyaṇayoḥ puruṣāyaṇeṣu

Compound puruṣāyaṇa -

Adverb -puruṣāyaṇam -puruṣāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria