Declension table of ?puruṣāstha

Deva

NeuterSingularDualPlural
Nominativepuruṣāstham puruṣāsthe puruṣāsthāni
Vocativepuruṣāstha puruṣāsthe puruṣāsthāni
Accusativepuruṣāstham puruṣāsthe puruṣāsthāni
Instrumentalpuruṣāsthena puruṣāsthābhyām puruṣāsthaiḥ
Dativepuruṣāsthāya puruṣāsthābhyām puruṣāsthebhyaḥ
Ablativepuruṣāsthāt puruṣāsthābhyām puruṣāsthebhyaḥ
Genitivepuruṣāsthasya puruṣāsthayoḥ puruṣāsthānām
Locativepuruṣāsthe puruṣāsthayoḥ puruṣāstheṣu

Compound puruṣāstha -

Adverb -puruṣāstham -puruṣāsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria