Declension table of ?puruṣārthatrayīmayī

Deva

FeminineSingularDualPlural
Nominativepuruṣārthatrayīmayī puruṣārthatrayīmayyau puruṣārthatrayīmayyaḥ
Vocativepuruṣārthatrayīmayi puruṣārthatrayīmayyau puruṣārthatrayīmayyaḥ
Accusativepuruṣārthatrayīmayīm puruṣārthatrayīmayyau puruṣārthatrayīmayīḥ
Instrumentalpuruṣārthatrayīmayyā puruṣārthatrayīmayībhyām puruṣārthatrayīmayībhiḥ
Dativepuruṣārthatrayīmayyai puruṣārthatrayīmayībhyām puruṣārthatrayīmayībhyaḥ
Ablativepuruṣārthatrayīmayyāḥ puruṣārthatrayīmayībhyām puruṣārthatrayīmayībhyaḥ
Genitivepuruṣārthatrayīmayyāḥ puruṣārthatrayīmayyoḥ puruṣārthatrayīmayīṇām
Locativepuruṣārthatrayīmayyām puruṣārthatrayīmayyoḥ puruṣārthatrayīmayīṣu

Compound puruṣārthatrayīmayi - puruṣārthatrayīmayī -

Adverb -puruṣārthatrayīmayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria